Declension table of ?kṣīrapuṣpikā

Deva

FeminineSingularDualPlural
Nominativekṣīrapuṣpikā kṣīrapuṣpike kṣīrapuṣpikāḥ
Vocativekṣīrapuṣpike kṣīrapuṣpike kṣīrapuṣpikāḥ
Accusativekṣīrapuṣpikām kṣīrapuṣpike kṣīrapuṣpikāḥ
Instrumentalkṣīrapuṣpikayā kṣīrapuṣpikābhyām kṣīrapuṣpikābhiḥ
Dativekṣīrapuṣpikāyai kṣīrapuṣpikābhyām kṣīrapuṣpikābhyaḥ
Ablativekṣīrapuṣpikāyāḥ kṣīrapuṣpikābhyām kṣīrapuṣpikābhyaḥ
Genitivekṣīrapuṣpikāyāḥ kṣīrapuṣpikayoḥ kṣīrapuṣpikāṇām
Locativekṣīrapuṣpikāyām kṣīrapuṣpikayoḥ kṣīrapuṣpikāsu

Adverb -kṣīrapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria