Declension table of ?kṣīrapuṣpī

Deva

FeminineSingularDualPlural
Nominativekṣīrapuṣpī kṣīrapuṣpyau kṣīrapuṣpyaḥ
Vocativekṣīrapuṣpi kṣīrapuṣpyau kṣīrapuṣpyaḥ
Accusativekṣīrapuṣpīm kṣīrapuṣpyau kṣīrapuṣpīḥ
Instrumentalkṣīrapuṣpyā kṣīrapuṣpībhyām kṣīrapuṣpībhiḥ
Dativekṣīrapuṣpyai kṣīrapuṣpībhyām kṣīrapuṣpībhyaḥ
Ablativekṣīrapuṣpyāḥ kṣīrapuṣpībhyām kṣīrapuṣpībhyaḥ
Genitivekṣīrapuṣpyāḥ kṣīrapuṣpyoḥ kṣīrapuṣpīṇām
Locativekṣīrapuṣpyām kṣīrapuṣpyoḥ kṣīrapuṣpīṣu

Compound kṣīrapuṣpi - kṣīrapuṣpī -

Adverb -kṣīrapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria