Declension table of ?kṣīraparṇin

Deva

MasculineSingularDualPlural
Nominativekṣīraparṇī kṣīraparṇinau kṣīraparṇinaḥ
Vocativekṣīraparṇin kṣīraparṇinau kṣīraparṇinaḥ
Accusativekṣīraparṇinam kṣīraparṇinau kṣīraparṇinaḥ
Instrumentalkṣīraparṇinā kṣīraparṇibhyām kṣīraparṇibhiḥ
Dativekṣīraparṇine kṣīraparṇibhyām kṣīraparṇibhyaḥ
Ablativekṣīraparṇinaḥ kṣīraparṇibhyām kṣīraparṇibhyaḥ
Genitivekṣīraparṇinaḥ kṣīraparṇinoḥ kṣīraparṇinām
Locativekṣīraparṇini kṣīraparṇinoḥ kṣīraparṇiṣu

Compound kṣīraparṇi -

Adverb -kṣīraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria