Declension table of ?kṣīrapāyin

Deva

NeuterSingularDualPlural
Nominativekṣīrapāyi kṣīrapāyiṇī kṣīrapāyīṇi
Vocativekṣīrapāyin kṣīrapāyi kṣīrapāyiṇī kṣīrapāyīṇi
Accusativekṣīrapāyi kṣīrapāyiṇī kṣīrapāyīṇi
Instrumentalkṣīrapāyiṇā kṣīrapāyibhyām kṣīrapāyibhiḥ
Dativekṣīrapāyiṇe kṣīrapāyibhyām kṣīrapāyibhyaḥ
Ablativekṣīrapāyiṇaḥ kṣīrapāyibhyām kṣīrapāyibhyaḥ
Genitivekṣīrapāyiṇaḥ kṣīrapāyiṇoḥ kṣīrapāyiṇām
Locativekṣīrapāyiṇi kṣīrapāyiṇoḥ kṣīrapāyiṣu

Compound kṣīrapāyi -

Adverb -kṣīrapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria