Declension table of ?kṣīrapāyin

Deva

MasculineSingularDualPlural
Nominativekṣīrapāyī kṣīrapāyiṇau kṣīrapāyiṇaḥ
Vocativekṣīrapāyin kṣīrapāyiṇau kṣīrapāyiṇaḥ
Accusativekṣīrapāyiṇam kṣīrapāyiṇau kṣīrapāyiṇaḥ
Instrumentalkṣīrapāyiṇā kṣīrapāyibhyām kṣīrapāyibhiḥ
Dativekṣīrapāyiṇe kṣīrapāyibhyām kṣīrapāyibhyaḥ
Ablativekṣīrapāyiṇaḥ kṣīrapāyibhyām kṣīrapāyibhyaḥ
Genitivekṣīrapāyiṇaḥ kṣīrapāyiṇoḥ kṣīrapāyiṇām
Locativekṣīrapāyiṇi kṣīrapāyiṇoḥ kṣīrapāyiṣu

Compound kṣīrapāyi -

Adverb -kṣīrapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria