Declension table of ?kṣīrapānī

Deva

FeminineSingularDualPlural
Nominativekṣīrapānī kṣīrapānyau kṣīrapānyaḥ
Vocativekṣīrapāni kṣīrapānyau kṣīrapānyaḥ
Accusativekṣīrapānīm kṣīrapānyau kṣīrapānīḥ
Instrumentalkṣīrapānyā kṣīrapānībhyām kṣīrapānībhiḥ
Dativekṣīrapānyai kṣīrapānībhyām kṣīrapānībhyaḥ
Ablativekṣīrapānyāḥ kṣīrapānībhyām kṣīrapānībhyaḥ
Genitivekṣīrapānyāḥ kṣīrapānyoḥ kṣīrapānīnām
Locativekṣīrapānyām kṣīrapānyoḥ kṣīrapānīṣu

Compound kṣīrapāni - kṣīrapānī -

Adverb -kṣīrapāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria