Declension table of ?kṣīrapākā

Deva

FeminineSingularDualPlural
Nominativekṣīrapākā kṣīrapāke kṣīrapākāḥ
Vocativekṣīrapāke kṣīrapāke kṣīrapākāḥ
Accusativekṣīrapākām kṣīrapāke kṣīrapākāḥ
Instrumentalkṣīrapākayā kṣīrapākābhyām kṣīrapākābhiḥ
Dativekṣīrapākāyai kṣīrapākābhyām kṣīrapākābhyaḥ
Ablativekṣīrapākāyāḥ kṣīrapākābhyām kṣīrapākābhyaḥ
Genitivekṣīrapākāyāḥ kṣīrapākayoḥ kṣīrapākāṇām
Locativekṣīrapākāyām kṣīrapākayoḥ kṣīrapākāsu

Adverb -kṣīrapākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria