Declension table of ?kṣīrapāṇī

Deva

FeminineSingularDualPlural
Nominativekṣīrapāṇī kṣīrapāṇyau kṣīrapāṇyaḥ
Vocativekṣīrapāṇi kṣīrapāṇyau kṣīrapāṇyaḥ
Accusativekṣīrapāṇīm kṣīrapāṇyau kṣīrapāṇīḥ
Instrumentalkṣīrapāṇyā kṣīrapāṇībhyām kṣīrapāṇībhiḥ
Dativekṣīrapāṇyai kṣīrapāṇībhyām kṣīrapāṇībhyaḥ
Ablativekṣīrapāṇyāḥ kṣīrapāṇībhyām kṣīrapāṇībhyaḥ
Genitivekṣīrapāṇyāḥ kṣīrapāṇyoḥ kṣīrapāṇīnām
Locativekṣīrapāṇyām kṣīrapāṇyoḥ kṣīrapāṇīṣu

Compound kṣīrapāṇi - kṣīrapāṇī -

Adverb -kṣīrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria