Declension table of ?kṣīrapāṇi

Deva

MasculineSingularDualPlural
Nominativekṣīrapāṇiḥ kṣīrapāṇī kṣīrapāṇayaḥ
Vocativekṣīrapāṇe kṣīrapāṇī kṣīrapāṇayaḥ
Accusativekṣīrapāṇim kṣīrapāṇī kṣīrapāṇīn
Instrumentalkṣīrapāṇinā kṣīrapāṇibhyām kṣīrapāṇibhiḥ
Dativekṣīrapāṇaye kṣīrapāṇibhyām kṣīrapāṇibhyaḥ
Ablativekṣīrapāṇeḥ kṣīrapāṇibhyām kṣīrapāṇibhyaḥ
Genitivekṣīrapāṇeḥ kṣīrapāṇyoḥ kṣīrapāṇīnām
Locativekṣīrapāṇau kṣīrapāṇyoḥ kṣīrapāṇiṣu

Compound kṣīrapāṇi -

Adverb -kṣīrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria