Declension table of ?kṣīrapa

Deva

NeuterSingularDualPlural
Nominativekṣīrapam kṣīrape kṣīrapāṇi
Vocativekṣīrapa kṣīrape kṣīrapāṇi
Accusativekṣīrapam kṣīrape kṣīrapāṇi
Instrumentalkṣīrapeṇa kṣīrapābhyām kṣīrapaiḥ
Dativekṣīrapāya kṣīrapābhyām kṣīrapebhyaḥ
Ablativekṣīrapāt kṣīrapābhyām kṣīrapebhyaḥ
Genitivekṣīrapasya kṣīrapayoḥ kṣīrapāṇām
Locativekṣīrape kṣīrapayoḥ kṣīrapeṣu

Compound kṣīrapa -

Adverb -kṣīrapam -kṣīrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria