Declension table of ?kṣīrapa

Deva

MasculineSingularDualPlural
Nominativekṣīrapaḥ kṣīrapau kṣīrapāḥ
Vocativekṣīrapa kṣīrapau kṣīrapāḥ
Accusativekṣīrapam kṣīrapau kṣīrapān
Instrumentalkṣīrapeṇa kṣīrapābhyām kṣīrapaiḥ kṣīrapebhiḥ
Dativekṣīrapāya kṣīrapābhyām kṣīrapebhyaḥ
Ablativekṣīrapāt kṣīrapābhyām kṣīrapebhyaḥ
Genitivekṣīrapasya kṣīrapayoḥ kṣīrapāṇām
Locativekṣīrape kṣīrapayoḥ kṣīrapeṣu

Compound kṣīrapa -

Adverb -kṣīrapam -kṣīrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria