Declension table of ?kṣīranīranidhi

Deva

MasculineSingularDualPlural
Nominativekṣīranīranidhiḥ kṣīranīranidhī kṣīranīranidhayaḥ
Vocativekṣīranīranidhe kṣīranīranidhī kṣīranīranidhayaḥ
Accusativekṣīranīranidhim kṣīranīranidhī kṣīranīranidhīn
Instrumentalkṣīranīranidhinā kṣīranīranidhibhyām kṣīranīranidhibhiḥ
Dativekṣīranīranidhaye kṣīranīranidhibhyām kṣīranīranidhibhyaḥ
Ablativekṣīranīranidheḥ kṣīranīranidhibhyām kṣīranīranidhibhyaḥ
Genitivekṣīranīranidheḥ kṣīranīranidhyoḥ kṣīranīranidhīnām
Locativekṣīranīranidhau kṣīranīranidhyoḥ kṣīranīranidhiṣu

Compound kṣīranīranidhi -

Adverb -kṣīranīranidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria