Declension table of ?kṣīranidhi

Deva

MasculineSingularDualPlural
Nominativekṣīranidhiḥ kṣīranidhī kṣīranidhayaḥ
Vocativekṣīranidhe kṣīranidhī kṣīranidhayaḥ
Accusativekṣīranidhim kṣīranidhī kṣīranidhīn
Instrumentalkṣīranidhinā kṣīranidhibhyām kṣīranidhibhiḥ
Dativekṣīranidhaye kṣīranidhibhyām kṣīranidhibhyaḥ
Ablativekṣīranidheḥ kṣīranidhibhyām kṣīranidhibhyaḥ
Genitivekṣīranidheḥ kṣīranidhyoḥ kṣīranidhīnām
Locativekṣīranidhau kṣīranidhyoḥ kṣīranidhiṣu

Compound kṣīranidhi -

Adverb -kṣīranidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria