Declension table of ?kṣīranadī

Deva

FeminineSingularDualPlural
Nominativekṣīranadī kṣīranadyau kṣīranadyaḥ
Vocativekṣīranadi kṣīranadyau kṣīranadyaḥ
Accusativekṣīranadīm kṣīranadyau kṣīranadīḥ
Instrumentalkṣīranadyā kṣīranadībhyām kṣīranadībhiḥ
Dativekṣīranadyai kṣīranadībhyām kṣīranadībhyaḥ
Ablativekṣīranadyāḥ kṣīranadībhyām kṣīranadībhyaḥ
Genitivekṣīranadyāḥ kṣīranadyoḥ kṣīranadīnām
Locativekṣīranadyām kṣīranadyoḥ kṣīranadīṣu

Compound kṣīranadi - kṣīranadī -

Adverb -kṣīranadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria