Declension table of ?kṣīramocaka

Deva

MasculineSingularDualPlural
Nominativekṣīramocakaḥ kṣīramocakau kṣīramocakāḥ
Vocativekṣīramocaka kṣīramocakau kṣīramocakāḥ
Accusativekṣīramocakam kṣīramocakau kṣīramocakān
Instrumentalkṣīramocakena kṣīramocakābhyām kṣīramocakaiḥ kṣīramocakebhiḥ
Dativekṣīramocakāya kṣīramocakābhyām kṣīramocakebhyaḥ
Ablativekṣīramocakāt kṣīramocakābhyām kṣīramocakebhyaḥ
Genitivekṣīramocakasya kṣīramocakayoḥ kṣīramocakānām
Locativekṣīramocake kṣīramocakayoḥ kṣīramocakeṣu

Compound kṣīramocaka -

Adverb -kṣīramocakam -kṣīramocakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria