Declension table of ?kṣīramaya

Deva

MasculineSingularDualPlural
Nominativekṣīramayaḥ kṣīramayau kṣīramayāḥ
Vocativekṣīramaya kṣīramayau kṣīramayāḥ
Accusativekṣīramayam kṣīramayau kṣīramayān
Instrumentalkṣīramayeṇa kṣīramayābhyām kṣīramayaiḥ kṣīramayebhiḥ
Dativekṣīramayāya kṣīramayābhyām kṣīramayebhyaḥ
Ablativekṣīramayāt kṣīramayābhyām kṣīramayebhyaḥ
Genitivekṣīramayasya kṣīramayayoḥ kṣīramayāṇām
Locativekṣīramaye kṣīramayayoḥ kṣīramayeṣu

Compound kṣīramaya -

Adverb -kṣīramayam -kṣīramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria