Declension table of ?kṣīralatā

Deva

FeminineSingularDualPlural
Nominativekṣīralatā kṣīralate kṣīralatāḥ
Vocativekṣīralate kṣīralate kṣīralatāḥ
Accusativekṣīralatām kṣīralate kṣīralatāḥ
Instrumentalkṣīralatayā kṣīralatābhyām kṣīralatābhiḥ
Dativekṣīralatāyai kṣīralatābhyām kṣīralatābhyaḥ
Ablativekṣīralatāyāḥ kṣīralatābhyām kṣīralatābhyaḥ
Genitivekṣīralatāyāḥ kṣīralatayoḥ kṣīralatānām
Locativekṣīralatāyām kṣīralatayoḥ kṣīralatāsu

Adverb -kṣīralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria