Declension table of ?kṣīrakuṇḍa

Deva

NeuterSingularDualPlural
Nominativekṣīrakuṇḍam kṣīrakuṇḍe kṣīrakuṇḍāni
Vocativekṣīrakuṇḍa kṣīrakuṇḍe kṣīrakuṇḍāni
Accusativekṣīrakuṇḍam kṣīrakuṇḍe kṣīrakuṇḍāni
Instrumentalkṣīrakuṇḍena kṣīrakuṇḍābhyām kṣīrakuṇḍaiḥ
Dativekṣīrakuṇḍāya kṣīrakuṇḍābhyām kṣīrakuṇḍebhyaḥ
Ablativekṣīrakuṇḍāt kṣīrakuṇḍābhyām kṣīrakuṇḍebhyaḥ
Genitivekṣīrakuṇḍasya kṣīrakuṇḍayoḥ kṣīrakuṇḍānām
Locativekṣīrakuṇḍe kṣīrakuṇḍayoḥ kṣīrakuṇḍeṣu

Compound kṣīrakuṇḍa -

Adverb -kṣīrakuṇḍam -kṣīrakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria