Declension table of ?kṣīrakharjūra

Deva

MasculineSingularDualPlural
Nominativekṣīrakharjūraḥ kṣīrakharjūrau kṣīrakharjūrāḥ
Vocativekṣīrakharjūra kṣīrakharjūrau kṣīrakharjūrāḥ
Accusativekṣīrakharjūram kṣīrakharjūrau kṣīrakharjūrān
Instrumentalkṣīrakharjūreṇa kṣīrakharjūrābhyām kṣīrakharjūraiḥ kṣīrakharjūrebhiḥ
Dativekṣīrakharjūrāya kṣīrakharjūrābhyām kṣīrakharjūrebhyaḥ
Ablativekṣīrakharjūrāt kṣīrakharjūrābhyām kṣīrakharjūrebhyaḥ
Genitivekṣīrakharjūrasya kṣīrakharjūrayoḥ kṣīrakharjūrāṇām
Locativekṣīrakharjūre kṣīrakharjūrayoḥ kṣīrakharjūreṣu

Compound kṣīrakharjūra -

Adverb -kṣīrakharjūram -kṣīrakharjūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria