Declension table of ?kṣīrakalambha

Deva

MasculineSingularDualPlural
Nominativekṣīrakalambhaḥ kṣīrakalambhau kṣīrakalambhāḥ
Vocativekṣīrakalambha kṣīrakalambhau kṣīrakalambhāḥ
Accusativekṣīrakalambham kṣīrakalambhau kṣīrakalambhān
Instrumentalkṣīrakalambhena kṣīrakalambhābhyām kṣīrakalambhaiḥ kṣīrakalambhebhiḥ
Dativekṣīrakalambhāya kṣīrakalambhābhyām kṣīrakalambhebhyaḥ
Ablativekṣīrakalambhāt kṣīrakalambhābhyām kṣīrakalambhebhyaḥ
Genitivekṣīrakalambhasya kṣīrakalambhayoḥ kṣīrakalambhānām
Locativekṣīrakalambhe kṣīrakalambhayoḥ kṣīrakalambheṣu

Compound kṣīrakalambha -

Adverb -kṣīrakalambham -kṣīrakalambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria