Declension table of ?kṣīrakāṣṭhā

Deva

FeminineSingularDualPlural
Nominativekṣīrakāṣṭhā kṣīrakāṣṭhe kṣīrakāṣṭhāḥ
Vocativekṣīrakāṣṭhe kṣīrakāṣṭhe kṣīrakāṣṭhāḥ
Accusativekṣīrakāṣṭhām kṣīrakāṣṭhe kṣīrakāṣṭhāḥ
Instrumentalkṣīrakāṣṭhayā kṣīrakāṣṭhābhyām kṣīrakāṣṭhābhiḥ
Dativekṣīrakāṣṭhāyai kṣīrakāṣṭhābhyām kṣīrakāṣṭhābhyaḥ
Ablativekṣīrakāṣṭhāyāḥ kṣīrakāṣṭhābhyām kṣīrakāṣṭhābhyaḥ
Genitivekṣīrakāṣṭhāyāḥ kṣīrakāṣṭhayoḥ kṣīrakāṣṭhānām
Locativekṣīrakāṣṭhāyām kṣīrakāṣṭhayoḥ kṣīrakāṣṭhāsu

Adverb -kṣīrakāṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria