Declension table of ?kṣīrakaṇṭha

Deva

MasculineSingularDualPlural
Nominativekṣīrakaṇṭhaḥ kṣīrakaṇṭhau kṣīrakaṇṭhāḥ
Vocativekṣīrakaṇṭha kṣīrakaṇṭhau kṣīrakaṇṭhāḥ
Accusativekṣīrakaṇṭham kṣīrakaṇṭhau kṣīrakaṇṭhān
Instrumentalkṣīrakaṇṭhena kṣīrakaṇṭhābhyām kṣīrakaṇṭhaiḥ kṣīrakaṇṭhebhiḥ
Dativekṣīrakaṇṭhāya kṣīrakaṇṭhābhyām kṣīrakaṇṭhebhyaḥ
Ablativekṣīrakaṇṭhāt kṣīrakaṇṭhābhyām kṣīrakaṇṭhebhyaḥ
Genitivekṣīrakaṇṭhasya kṣīrakaṇṭhayoḥ kṣīrakaṇṭhānām
Locativekṣīrakaṇṭhe kṣīrakaṇṭhayoḥ kṣīrakaṇṭheṣu

Compound kṣīrakaṇṭha -

Adverb -kṣīrakaṇṭham -kṣīrakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria