Declension table of ?kṣīraka

Deva

MasculineSingularDualPlural
Nominativekṣīrakaḥ kṣīrakau kṣīrakāḥ
Vocativekṣīraka kṣīrakau kṣīrakāḥ
Accusativekṣīrakam kṣīrakau kṣīrakān
Instrumentalkṣīrakeṇa kṣīrakābhyām kṣīrakaiḥ kṣīrakebhiḥ
Dativekṣīrakāya kṣīrakābhyām kṣīrakebhyaḥ
Ablativekṣīrakāt kṣīrakābhyām kṣīrakebhyaḥ
Genitivekṣīrakasya kṣīrakayoḥ kṣīrakāṇām
Locativekṣīrake kṣīrakayoḥ kṣīrakeṣu

Compound kṣīraka -

Adverb -kṣīrakam -kṣīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria