Declension table of ?kṣīrakṣaya

Deva

MasculineSingularDualPlural
Nominativekṣīrakṣayaḥ kṣīrakṣayau kṣīrakṣayāḥ
Vocativekṣīrakṣaya kṣīrakṣayau kṣīrakṣayāḥ
Accusativekṣīrakṣayam kṣīrakṣayau kṣīrakṣayān
Instrumentalkṣīrakṣayeṇa kṣīrakṣayābhyām kṣīrakṣayaiḥ kṣīrakṣayebhiḥ
Dativekṣīrakṣayāya kṣīrakṣayābhyām kṣīrakṣayebhyaḥ
Ablativekṣīrakṣayāt kṣīrakṣayābhyām kṣīrakṣayebhyaḥ
Genitivekṣīrakṣayasya kṣīrakṣayayoḥ kṣīrakṣayāṇām
Locativekṣīrakṣaye kṣīrakṣayayoḥ kṣīrakṣayeṣu

Compound kṣīrakṣaya -

Adverb -kṣīrakṣayam -kṣīrakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria