Declension table of ?kṣīraja

Deva

NeuterSingularDualPlural
Nominativekṣīrajam kṣīraje kṣīrajāni
Vocativekṣīraja kṣīraje kṣīrajāni
Accusativekṣīrajam kṣīraje kṣīrajāni
Instrumentalkṣīrajena kṣīrajābhyām kṣīrajaiḥ
Dativekṣīrajāya kṣīrajābhyām kṣīrajebhyaḥ
Ablativekṣīrajāt kṣīrajābhyām kṣīrajebhyaḥ
Genitivekṣīrajasya kṣīrajayoḥ kṣīrajānām
Locativekṣīraje kṣīrajayoḥ kṣīrajeṣu

Compound kṣīraja -

Adverb -kṣīrajam -kṣīrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria