Declension table of ?kṣīrahrada

Deva

MasculineSingularDualPlural
Nominativekṣīrahradaḥ kṣīrahradau kṣīrahradāḥ
Vocativekṣīrahrada kṣīrahradau kṣīrahradāḥ
Accusativekṣīrahradam kṣīrahradau kṣīrahradān
Instrumentalkṣīrahradena kṣīrahradābhyām kṣīrahradaiḥ kṣīrahradebhiḥ
Dativekṣīrahradāya kṣīrahradābhyām kṣīrahradebhyaḥ
Ablativekṣīrahradāt kṣīrahradābhyām kṣīrahradebhyaḥ
Genitivekṣīrahradasya kṣīrahradayoḥ kṣīrahradānām
Locativekṣīrahrade kṣīrahradayoḥ kṣīrahradeṣu

Compound kṣīrahrada -

Adverb -kṣīrahradam -kṣīrahradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria