Declension table of ?kṣīrahotṛ

Deva

NeuterSingularDualPlural
Nominativekṣīrahotṛ kṣīrahotṛṇī kṣīrahotṝṇi
Vocativekṣīrahotṛ kṣīrahotṛṇī kṣīrahotṝṇi
Accusativekṣīrahotṛ kṣīrahotṛṇī kṣīrahotṝṇi
Instrumentalkṣīrahotṛṇā kṣīrahotṛbhyām kṣīrahotṛbhiḥ
Dativekṣīrahotṛṇe kṣīrahotṛbhyām kṣīrahotṛbhyaḥ
Ablativekṣīrahotṛṇaḥ kṣīrahotṛbhyām kṣīrahotṛbhyaḥ
Genitivekṣīrahotṛṇaḥ kṣīrahotṛṇoḥ kṣīrahotṝṇām
Locativekṣīrahotṛṇi kṣīrahotṛṇoḥ kṣīrahotṛṣu

Compound kṣīrahotṛ -

Adverb -kṣīrahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria