Declension table of ?kṣīrahotṛ

Deva

MasculineSingularDualPlural
Nominativekṣīrahotā kṣīrahotārau kṣīrahotāraḥ
Vocativekṣīrahotaḥ kṣīrahotārau kṣīrahotāraḥ
Accusativekṣīrahotāram kṣīrahotārau kṣīrahotṝn
Instrumentalkṣīrahotrā kṣīrahotṛbhyām kṣīrahotṛbhiḥ
Dativekṣīrahotre kṣīrahotṛbhyām kṣīrahotṛbhyaḥ
Ablativekṣīrahotuḥ kṣīrahotṛbhyām kṣīrahotṛbhyaḥ
Genitivekṣīrahotuḥ kṣīrahotroḥ kṣīrahotṝṇām
Locativekṣīrahotari kṣīrahotroḥ kṣīrahotṛṣu

Compound kṣīrahotṛ -

Adverb -kṣīrahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria