Declension table of ?kṣīrahominī

Deva

FeminineSingularDualPlural
Nominativekṣīrahominī kṣīrahominyau kṣīrahominyaḥ
Vocativekṣīrahomini kṣīrahominyau kṣīrahominyaḥ
Accusativekṣīrahominīm kṣīrahominyau kṣīrahominīḥ
Instrumentalkṣīrahominyā kṣīrahominībhyām kṣīrahominībhiḥ
Dativekṣīrahominyai kṣīrahominībhyām kṣīrahominībhyaḥ
Ablativekṣīrahominyāḥ kṣīrahominībhyām kṣīrahominībhyaḥ
Genitivekṣīrahominyāḥ kṣīrahominyoḥ kṣīrahominīnām
Locativekṣīrahominyām kṣīrahominyoḥ kṣīrahominīṣu

Compound kṣīrahomini - kṣīrahominī -

Adverb -kṣīrahomini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria