Declension table of ?kṣīrahomin

Deva

NeuterSingularDualPlural
Nominativekṣīrahomi kṣīrahomiṇī kṣīrahomīṇi
Vocativekṣīrahomin kṣīrahomi kṣīrahomiṇī kṣīrahomīṇi
Accusativekṣīrahomi kṣīrahomiṇī kṣīrahomīṇi
Instrumentalkṣīrahomiṇā kṣīrahomibhyām kṣīrahomibhiḥ
Dativekṣīrahomiṇe kṣīrahomibhyām kṣīrahomibhyaḥ
Ablativekṣīrahomiṇaḥ kṣīrahomibhyām kṣīrahomibhyaḥ
Genitivekṣīrahomiṇaḥ kṣīrahomiṇoḥ kṣīrahomiṇām
Locativekṣīrahomiṇi kṣīrahomiṇoḥ kṣīrahomiṣu

Compound kṣīrahomi -

Adverb -kṣīrahomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria