Declension table of ?kṣīrahomin

Deva

MasculineSingularDualPlural
Nominativekṣīrahomī kṣīrahomiṇau kṣīrahomiṇaḥ
Vocativekṣīrahomin kṣīrahomiṇau kṣīrahomiṇaḥ
Accusativekṣīrahomiṇam kṣīrahomiṇau kṣīrahomiṇaḥ
Instrumentalkṣīrahomiṇā kṣīrahomibhyām kṣīrahomibhiḥ
Dativekṣīrahomiṇe kṣīrahomibhyām kṣīrahomibhyaḥ
Ablativekṣīrahomiṇaḥ kṣīrahomibhyām kṣīrahomibhyaḥ
Genitivekṣīrahomiṇaḥ kṣīrahomiṇoḥ kṣīrahomiṇām
Locativekṣīrahomiṇi kṣīrahomiṇoḥ kṣīrahomiṣu

Compound kṣīrahomi -

Adverb -kṣīrahomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria