Declension table of ?kṣīraghṛta

Deva

NeuterSingularDualPlural
Nominativekṣīraghṛtam kṣīraghṛte kṣīraghṛtāni
Vocativekṣīraghṛta kṣīraghṛte kṣīraghṛtāni
Accusativekṣīraghṛtam kṣīraghṛte kṣīraghṛtāni
Instrumentalkṣīraghṛtena kṣīraghṛtābhyām kṣīraghṛtaiḥ
Dativekṣīraghṛtāya kṣīraghṛtābhyām kṣīraghṛtebhyaḥ
Ablativekṣīraghṛtāt kṣīraghṛtābhyām kṣīraghṛtebhyaḥ
Genitivekṣīraghṛtasya kṣīraghṛtayoḥ kṣīraghṛtānām
Locativekṣīraghṛte kṣīraghṛtayoḥ kṣīraghṛteṣu

Compound kṣīraghṛta -

Adverb -kṣīraghṛtam -kṣīraghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria