Declension table of ?kṣīradhara

Deva

MasculineSingularDualPlural
Nominativekṣīradharaḥ kṣīradharau kṣīradharāḥ
Vocativekṣīradhara kṣīradharau kṣīradharāḥ
Accusativekṣīradharam kṣīradharau kṣīradharān
Instrumentalkṣīradhareṇa kṣīradharābhyām kṣīradharaiḥ kṣīradharebhiḥ
Dativekṣīradharāya kṣīradharābhyām kṣīradharebhyaḥ
Ablativekṣīradharāt kṣīradharābhyām kṣīradharebhyaḥ
Genitivekṣīradharasya kṣīradharayoḥ kṣīradharāṇām
Locativekṣīradhare kṣīradharayoḥ kṣīradhareṣu

Compound kṣīradhara -

Adverb -kṣīradharam -kṣīradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria