Declension table of ?kṣīradala

Deva

MasculineSingularDualPlural
Nominativekṣīradalaḥ kṣīradalau kṣīradalāḥ
Vocativekṣīradala kṣīradalau kṣīradalāḥ
Accusativekṣīradalam kṣīradalau kṣīradalān
Instrumentalkṣīradalena kṣīradalābhyām kṣīradalaiḥ kṣīradalebhiḥ
Dativekṣīradalāya kṣīradalābhyām kṣīradalebhyaḥ
Ablativekṣīradalāt kṣīradalābhyām kṣīradalebhyaḥ
Genitivekṣīradalasya kṣīradalayoḥ kṣīradalānām
Locativekṣīradale kṣīradalayoḥ kṣīradaleṣu

Compound kṣīradala -

Adverb -kṣīradalam -kṣīradalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria