Declension table of ?kṣīracchada

Deva

MasculineSingularDualPlural
Nominativekṣīracchadaḥ kṣīracchadau kṣīracchadāḥ
Vocativekṣīracchada kṣīracchadau kṣīracchadāḥ
Accusativekṣīracchadam kṣīracchadau kṣīracchadān
Instrumentalkṣīracchadena kṣīracchadābhyām kṣīracchadaiḥ kṣīracchadebhiḥ
Dativekṣīracchadāya kṣīracchadābhyām kṣīracchadebhyaḥ
Ablativekṣīracchadāt kṣīracchadābhyām kṣīracchadebhyaḥ
Genitivekṣīracchadasya kṣīracchadayoḥ kṣīracchadānām
Locativekṣīracchade kṣīracchadayoḥ kṣīracchadeṣu

Compound kṣīracchada -

Adverb -kṣīracchadam -kṣīracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria