Declension table of ?kṣīrabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekṣīrabhaṭṭaḥ kṣīrabhaṭṭau kṣīrabhaṭṭāḥ
Vocativekṣīrabhaṭṭa kṣīrabhaṭṭau kṣīrabhaṭṭāḥ
Accusativekṣīrabhaṭṭam kṣīrabhaṭṭau kṣīrabhaṭṭān
Instrumentalkṣīrabhaṭṭena kṣīrabhaṭṭābhyām kṣīrabhaṭṭaiḥ kṣīrabhaṭṭebhiḥ
Dativekṣīrabhaṭṭāya kṣīrabhaṭṭābhyām kṣīrabhaṭṭebhyaḥ
Ablativekṣīrabhaṭṭāt kṣīrabhaṭṭābhyām kṣīrabhaṭṭebhyaḥ
Genitivekṣīrabhaṭṭasya kṣīrabhaṭṭayoḥ kṣīrabhaṭṭānām
Locativekṣīrabhaṭṭe kṣīrabhaṭṭayoḥ kṣīrabhaṭṭeṣu

Compound kṣīrabhaṭṭa -

Adverb -kṣīrabhaṭṭam -kṣīrabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria