Declension table of ?kṣīrabhṛtā

Deva

FeminineSingularDualPlural
Nominativekṣīrabhṛtā kṣīrabhṛte kṣīrabhṛtāḥ
Vocativekṣīrabhṛte kṣīrabhṛte kṣīrabhṛtāḥ
Accusativekṣīrabhṛtām kṣīrabhṛte kṣīrabhṛtāḥ
Instrumentalkṣīrabhṛtayā kṣīrabhṛtābhyām kṣīrabhṛtābhiḥ
Dativekṣīrabhṛtāyai kṣīrabhṛtābhyām kṣīrabhṛtābhyaḥ
Ablativekṣīrabhṛtāyāḥ kṣīrabhṛtābhyām kṣīrabhṛtābhyaḥ
Genitivekṣīrabhṛtāyāḥ kṣīrabhṛtayoḥ kṣīrabhṛtānām
Locativekṣīrabhṛtāyām kṣīrabhṛtayoḥ kṣīrabhṛtāsu

Adverb -kṣīrabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria