Declension table of ?kṣīrārṇava

Deva

MasculineSingularDualPlural
Nominativekṣīrārṇavaḥ kṣīrārṇavau kṣīrārṇavāḥ
Vocativekṣīrārṇava kṣīrārṇavau kṣīrārṇavāḥ
Accusativekṣīrārṇavam kṣīrārṇavau kṣīrārṇavān
Instrumentalkṣīrārṇavena kṣīrārṇavābhyām kṣīrārṇavaiḥ kṣīrārṇavebhiḥ
Dativekṣīrārṇavāya kṣīrārṇavābhyām kṣīrārṇavebhyaḥ
Ablativekṣīrārṇavāt kṣīrārṇavābhyām kṣīrārṇavebhyaḥ
Genitivekṣīrārṇavasya kṣīrārṇavayoḥ kṣīrārṇavānām
Locativekṣīrārṇave kṣīrārṇavayoḥ kṣīrārṇaveṣu

Compound kṣīrārṇava -

Adverb -kṣīrārṇavam -kṣīrārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria