Declension table of ?kṣīrāmbudhi

Deva

MasculineSingularDualPlural
Nominativekṣīrāmbudhiḥ kṣīrāmbudhī kṣīrāmbudhayaḥ
Vocativekṣīrāmbudhe kṣīrāmbudhī kṣīrāmbudhayaḥ
Accusativekṣīrāmbudhim kṣīrāmbudhī kṣīrāmbudhīn
Instrumentalkṣīrāmbudhinā kṣīrāmbudhibhyām kṣīrāmbudhibhiḥ
Dativekṣīrāmbudhaye kṣīrāmbudhibhyām kṣīrāmbudhibhyaḥ
Ablativekṣīrāmbudheḥ kṣīrāmbudhibhyām kṣīrāmbudhibhyaḥ
Genitivekṣīrāmbudheḥ kṣīrāmbudhyoḥ kṣīrāmbudhīnām
Locativekṣīrāmbudhau kṣīrāmbudhyoḥ kṣīrāmbudhiṣu

Compound kṣīrāmbudhi -

Adverb -kṣīrāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria