Declension table of ?kṣīrāda

Deva

MasculineSingularDualPlural
Nominativekṣīrādaḥ kṣīrādau kṣīrādāḥ
Vocativekṣīrāda kṣīrādau kṣīrādāḥ
Accusativekṣīrādam kṣīrādau kṣīrādān
Instrumentalkṣīrādena kṣīrādābhyām kṣīrādaiḥ kṣīrādebhiḥ
Dativekṣīrādāya kṣīrādābhyām kṣīrādebhyaḥ
Ablativekṣīrādāt kṣīrādābhyām kṣīrādebhyaḥ
Genitivekṣīrādasya kṣīrādayoḥ kṣīrādānām
Locativekṣīrāde kṣīrādayoḥ kṣīrādeṣu

Compound kṣīrāda -

Adverb -kṣīrādam -kṣīrādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria