Declension table of ?kṣīrābdhitanayā

Deva

FeminineSingularDualPlural
Nominativekṣīrābdhitanayā kṣīrābdhitanaye kṣīrābdhitanayāḥ
Vocativekṣīrābdhitanaye kṣīrābdhitanaye kṣīrābdhitanayāḥ
Accusativekṣīrābdhitanayām kṣīrābdhitanaye kṣīrābdhitanayāḥ
Instrumentalkṣīrābdhitanayayā kṣīrābdhitanayābhyām kṣīrābdhitanayābhiḥ
Dativekṣīrābdhitanayāyai kṣīrābdhitanayābhyām kṣīrābdhitanayābhyaḥ
Ablativekṣīrābdhitanayāyāḥ kṣīrābdhitanayābhyām kṣīrābdhitanayābhyaḥ
Genitivekṣīrābdhitanayāyāḥ kṣīrābdhitanayayoḥ kṣīrābdhitanayānām
Locativekṣīrābdhitanayāyām kṣīrābdhitanayayoḥ kṣīrābdhitanayāsu

Adverb -kṣīrābdhitanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria