Declension table of ?kṣīrābdhijā

Deva

FeminineSingularDualPlural
Nominativekṣīrābdhijā kṣīrābdhije kṣīrābdhijāḥ
Vocativekṣīrābdhije kṣīrābdhije kṣīrābdhijāḥ
Accusativekṣīrābdhijām kṣīrābdhije kṣīrābdhijāḥ
Instrumentalkṣīrābdhijayā kṣīrābdhijābhyām kṣīrābdhijābhiḥ
Dativekṣīrābdhijāyai kṣīrābdhijābhyām kṣīrābdhijābhyaḥ
Ablativekṣīrābdhijāyāḥ kṣīrābdhijābhyām kṣīrābdhijābhyaḥ
Genitivekṣīrābdhijāyāḥ kṣīrābdhijayoḥ kṣīrābdhijānām
Locativekṣīrābdhijāyām kṣīrābdhijayoḥ kṣīrābdhijāsu

Adverb -kṣīrābdhijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria