Declension table of ?kṣīrābdhija

Deva

NeuterSingularDualPlural
Nominativekṣīrābdhijam kṣīrābdhije kṣīrābdhijāni
Vocativekṣīrābdhija kṣīrābdhije kṣīrābdhijāni
Accusativekṣīrābdhijam kṣīrābdhije kṣīrābdhijāni
Instrumentalkṣīrābdhijena kṣīrābdhijābhyām kṣīrābdhijaiḥ
Dativekṣīrābdhijāya kṣīrābdhijābhyām kṣīrābdhijebhyaḥ
Ablativekṣīrābdhijāt kṣīrābdhijābhyām kṣīrābdhijebhyaḥ
Genitivekṣīrābdhijasya kṣīrābdhijayoḥ kṣīrābdhijānām
Locativekṣīrābdhije kṣīrābdhijayoḥ kṣīrābdhijeṣu

Compound kṣīrābdhija -

Adverb -kṣīrābdhijam -kṣīrābdhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria