Declension table of ?kṣīrābdhi

Deva

MasculineSingularDualPlural
Nominativekṣīrābdhiḥ kṣīrābdhī kṣīrābdhayaḥ
Vocativekṣīrābdhe kṣīrābdhī kṣīrābdhayaḥ
Accusativekṣīrābdhim kṣīrābdhī kṣīrābdhīn
Instrumentalkṣīrābdhinā kṣīrābdhibhyām kṣīrābdhibhiḥ
Dativekṣīrābdhaye kṣīrābdhibhyām kṣīrābdhibhyaḥ
Ablativekṣīrābdheḥ kṣīrābdhibhyām kṣīrābdhibhyaḥ
Genitivekṣīrābdheḥ kṣīrābdhyoḥ kṣīrābdhīnām
Locativekṣīrābdhau kṣīrābdhyoḥ kṣīrābdhiṣu

Compound kṣīrābdhi -

Adverb -kṣīrābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria