Declension table of ?kṣījana

Deva

NeuterSingularDualPlural
Nominativekṣījanam kṣījane kṣījanāni
Vocativekṣījana kṣījane kṣījanāni
Accusativekṣījanam kṣījane kṣījanāni
Instrumentalkṣījanena kṣījanābhyām kṣījanaiḥ
Dativekṣījanāya kṣījanābhyām kṣījanebhyaḥ
Ablativekṣījanāt kṣījanābhyām kṣījanebhyaḥ
Genitivekṣījanasya kṣījanayoḥ kṣījanānām
Locativekṣījane kṣījanayoḥ kṣījaneṣu

Compound kṣījana -

Adverb -kṣījanam -kṣījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria