Declension table of ?kṣībika

Deva

NeuterSingularDualPlural
Nominativekṣībikam kṣībike kṣībikāṇi
Vocativekṣībika kṣībike kṣībikāṇi
Accusativekṣībikam kṣībike kṣībikāṇi
Instrumentalkṣībikeṇa kṣībikābhyām kṣībikaiḥ
Dativekṣībikāya kṣībikābhyām kṣībikebhyaḥ
Ablativekṣībikāt kṣībikābhyām kṣībikebhyaḥ
Genitivekṣībikasya kṣībikayoḥ kṣībikāṇām
Locativekṣībike kṣībikayoḥ kṣībikeṣu

Compound kṣībika -

Adverb -kṣībikam -kṣībikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria