Declension table of ?kṣībika

Deva

MasculineSingularDualPlural
Nominativekṣībikaḥ kṣībikau kṣībikāḥ
Vocativekṣībika kṣībikau kṣībikāḥ
Accusativekṣībikam kṣībikau kṣībikān
Instrumentalkṣībikeṇa kṣībikābhyām kṣībikaiḥ kṣībikebhiḥ
Dativekṣībikāya kṣībikābhyām kṣībikebhyaḥ
Ablativekṣībikāt kṣībikābhyām kṣībikebhyaḥ
Genitivekṣībikasya kṣībikayoḥ kṣībikāṇām
Locativekṣībike kṣībikayoḥ kṣībikeṣu

Compound kṣībika -

Adverb -kṣībikam -kṣībikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria