Declension table of ?kṣībatva

Deva

NeuterSingularDualPlural
Nominativekṣībatvam kṣībatve kṣībatvāni
Vocativekṣībatva kṣībatve kṣībatvāni
Accusativekṣībatvam kṣībatve kṣībatvāni
Instrumentalkṣībatvena kṣībatvābhyām kṣībatvaiḥ
Dativekṣībatvāya kṣībatvābhyām kṣībatvebhyaḥ
Ablativekṣībatvāt kṣībatvābhyām kṣībatvebhyaḥ
Genitivekṣībatvasya kṣībatvayoḥ kṣībatvānām
Locativekṣībatve kṣībatvayoḥ kṣībatveṣu

Compound kṣībatva -

Adverb -kṣībatvam -kṣībatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria