Declension table of ?kṣībatā

Deva

FeminineSingularDualPlural
Nominativekṣībatā kṣībate kṣībatāḥ
Vocativekṣībate kṣībate kṣībatāḥ
Accusativekṣībatām kṣībate kṣībatāḥ
Instrumentalkṣībatayā kṣībatābhyām kṣībatābhiḥ
Dativekṣībatāyai kṣībatābhyām kṣībatābhyaḥ
Ablativekṣībatāyāḥ kṣībatābhyām kṣībatābhyaḥ
Genitivekṣībatāyāḥ kṣībatayoḥ kṣībatānām
Locativekṣībatāyām kṣībatayoḥ kṣībatāsu

Adverb -kṣībatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria