Declension table of ?kṣīṇopāya

Deva

NeuterSingularDualPlural
Nominativekṣīṇopāyam kṣīṇopāye kṣīṇopāyāni
Vocativekṣīṇopāya kṣīṇopāye kṣīṇopāyāni
Accusativekṣīṇopāyam kṣīṇopāye kṣīṇopāyāni
Instrumentalkṣīṇopāyena kṣīṇopāyābhyām kṣīṇopāyaiḥ
Dativekṣīṇopāyāya kṣīṇopāyābhyām kṣīṇopāyebhyaḥ
Ablativekṣīṇopāyāt kṣīṇopāyābhyām kṣīṇopāyebhyaḥ
Genitivekṣīṇopāyasya kṣīṇopāyayoḥ kṣīṇopāyānām
Locativekṣīṇopāye kṣīṇopāyayoḥ kṣīṇopāyeṣu

Compound kṣīṇopāya -

Adverb -kṣīṇopāyam -kṣīṇopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria